Declension table of ?mārutāyana

Deva

NeuterSingularDualPlural
Nominativemārutāyanam mārutāyane mārutāyanāni
Vocativemārutāyana mārutāyane mārutāyanāni
Accusativemārutāyanam mārutāyane mārutāyanāni
Instrumentalmārutāyanena mārutāyanābhyām mārutāyanaiḥ
Dativemārutāyanāya mārutāyanābhyām mārutāyanebhyaḥ
Ablativemārutāyanāt mārutāyanābhyām mārutāyanebhyaḥ
Genitivemārutāyanasya mārutāyanayoḥ mārutāyanānām
Locativemārutāyane mārutāyanayoḥ mārutāyaneṣu

Compound mārutāyana -

Adverb -mārutāyanam -mārutāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria