Declension table of ?mārutātmaja

Deva

MasculineSingularDualPlural
Nominativemārutātmajaḥ mārutātmajau mārutātmajāḥ
Vocativemārutātmaja mārutātmajau mārutātmajāḥ
Accusativemārutātmajam mārutātmajau mārutātmajān
Instrumentalmārutātmajena mārutātmajābhyām mārutātmajaiḥ mārutātmajebhiḥ
Dativemārutātmajāya mārutātmajābhyām mārutātmajebhyaḥ
Ablativemārutātmajāt mārutātmajābhyām mārutātmajebhyaḥ
Genitivemārutātmajasya mārutātmajayoḥ mārutātmajānām
Locativemārutātmaje mārutātmajayoḥ mārutātmajeṣu

Compound mārutātmaja -

Adverb -mārutātmajam -mārutātmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria