Declension table of ?mārutāpūrṇa

Deva

NeuterSingularDualPlural
Nominativemārutāpūrṇam mārutāpūrṇe mārutāpūrṇāni
Vocativemārutāpūrṇa mārutāpūrṇe mārutāpūrṇāni
Accusativemārutāpūrṇam mārutāpūrṇe mārutāpūrṇāni
Instrumentalmārutāpūrṇena mārutāpūrṇābhyām mārutāpūrṇaiḥ
Dativemārutāpūrṇāya mārutāpūrṇābhyām mārutāpūrṇebhyaḥ
Ablativemārutāpūrṇāt mārutāpūrṇābhyām mārutāpūrṇebhyaḥ
Genitivemārutāpūrṇasya mārutāpūrṇayoḥ mārutāpūrṇānām
Locativemārutāpūrṇe mārutāpūrṇayoḥ mārutāpūrṇeṣu

Compound mārutāpūrṇa -

Adverb -mārutāpūrṇam -mārutāpūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria