Declension table of ?mārutāpūrṇa

Deva

MasculineSingularDualPlural
Nominativemārutāpūrṇaḥ mārutāpūrṇau mārutāpūrṇāḥ
Vocativemārutāpūrṇa mārutāpūrṇau mārutāpūrṇāḥ
Accusativemārutāpūrṇam mārutāpūrṇau mārutāpūrṇān
Instrumentalmārutāpūrṇena mārutāpūrṇābhyām mārutāpūrṇaiḥ mārutāpūrṇebhiḥ
Dativemārutāpūrṇāya mārutāpūrṇābhyām mārutāpūrṇebhyaḥ
Ablativemārutāpūrṇāt mārutāpūrṇābhyām mārutāpūrṇebhyaḥ
Genitivemārutāpūrṇasya mārutāpūrṇayoḥ mārutāpūrṇānām
Locativemārutāpūrṇe mārutāpūrṇayoḥ mārutāpūrṇeṣu

Compound mārutāpūrṇa -

Adverb -mārutāpūrṇam -mārutāpūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria