Declension table of ?mārutāndolitā

Deva

FeminineSingularDualPlural
Nominativemārutāndolitā mārutāndolite mārutāndolitāḥ
Vocativemārutāndolite mārutāndolite mārutāndolitāḥ
Accusativemārutāndolitām mārutāndolite mārutāndolitāḥ
Instrumentalmārutāndolitayā mārutāndolitābhyām mārutāndolitābhiḥ
Dativemārutāndolitāyai mārutāndolitābhyām mārutāndolitābhyaḥ
Ablativemārutāndolitāyāḥ mārutāndolitābhyām mārutāndolitābhyaḥ
Genitivemārutāndolitāyāḥ mārutāndolitayoḥ mārutāndolitānām
Locativemārutāndolitāyām mārutāndolitayoḥ mārutāndolitāsu

Adverb -mārutāndolitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria