Declension table of ?mārutāndolita

Deva

NeuterSingularDualPlural
Nominativemārutāndolitam mārutāndolite mārutāndolitāni
Vocativemārutāndolita mārutāndolite mārutāndolitāni
Accusativemārutāndolitam mārutāndolite mārutāndolitāni
Instrumentalmārutāndolitena mārutāndolitābhyām mārutāndolitaiḥ
Dativemārutāndolitāya mārutāndolitābhyām mārutāndolitebhyaḥ
Ablativemārutāndolitāt mārutāndolitābhyām mārutāndolitebhyaḥ
Genitivemārutāndolitasya mārutāndolitayoḥ mārutāndolitānām
Locativemārutāndolite mārutāndolitayoḥ mārutāndoliteṣu

Compound mārutāndolita -

Adverb -mārutāndolitam -mārutāndolitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria