Declension table of ?māruka

Deva

NeuterSingularDualPlural
Nominativemārukam māruke mārukāṇi
Vocativemāruka māruke mārukāṇi
Accusativemārukam māruke mārukāṇi
Instrumentalmārukeṇa mārukābhyām mārukaiḥ
Dativemārukāya mārukābhyām mārukebhyaḥ
Ablativemārukāt mārukābhyām mārukebhyaḥ
Genitivemārukasya mārukayoḥ mārukāṇām
Locativemāruke mārukayoḥ mārukeṣu

Compound māruka -

Adverb -mārukam -mārukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria