Declension table of ?māruka

Deva

MasculineSingularDualPlural
Nominativemārukaḥ mārukau mārukāḥ
Vocativemāruka mārukau mārukāḥ
Accusativemārukam mārukau mārukān
Instrumentalmārukeṇa mārukābhyām mārukaiḥ mārukebhiḥ
Dativemārukāya mārukābhyām mārukebhyaḥ
Ablativemārukāt mārukābhyām mārukebhyaḥ
Genitivemārukasya mārukayoḥ mārukāṇām
Locativemāruke mārukayoḥ mārukeṣu

Compound māruka -

Adverb -mārukam -mārukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria