Declension table of ?māruṅga

Deva

MasculineSingularDualPlural
Nominativemāruṅgaḥ māruṅgau māruṅgāḥ
Vocativemāruṅga māruṅgau māruṅgāḥ
Accusativemāruṅgam māruṅgau māruṅgān
Instrumentalmāruṅgeṇa māruṅgābhyām māruṅgaiḥ māruṅgebhiḥ
Dativemāruṅgāya māruṅgābhyām māruṅgebhyaḥ
Ablativemāruṅgāt māruṅgābhyām māruṅgebhyaḥ
Genitivemāruṅgasya māruṅgayoḥ māruṅgāṇām
Locativemāruṅge māruṅgayoḥ māruṅgeṣu

Compound māruṅga -

Adverb -māruṅgam -māruṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria