Declension table of ?māruṇḍa

Deva

MasculineSingularDualPlural
Nominativemāruṇḍaḥ māruṇḍau māruṇḍāḥ
Vocativemāruṇḍa māruṇḍau māruṇḍāḥ
Accusativemāruṇḍam māruṇḍau māruṇḍān
Instrumentalmāruṇḍena māruṇḍābhyām māruṇḍaiḥ
Dativemāruṇḍāya māruṇḍābhyām māruṇḍebhyaḥ
Ablativemāruṇḍāt māruṇḍābhyām māruṇḍebhyaḥ
Genitivemāruṇḍasya māruṇḍayoḥ māruṇḍānām
Locativemāruṇḍe māruṇḍayoḥ māruṇḍeṣu

Compound māruṇḍa -

Adverb -māruṇḍam -māruṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria