Declension table of ?mārtyuñjayī

Deva

FeminineSingularDualPlural
Nominativemārtyuñjayī mārtyuñjayyau mārtyuñjayyaḥ
Vocativemārtyuñjayi mārtyuñjayyau mārtyuñjayyaḥ
Accusativemārtyuñjayīm mārtyuñjayyau mārtyuñjayīḥ
Instrumentalmārtyuñjayyā mārtyuñjayībhyām mārtyuñjayībhiḥ
Dativemārtyuñjayyai mārtyuñjayībhyām mārtyuñjayībhyaḥ
Ablativemārtyuñjayyāḥ mārtyuñjayībhyām mārtyuñjayībhyaḥ
Genitivemārtyuñjayyāḥ mārtyuñjayyoḥ mārtyuñjayīnām
Locativemārtyuñjayyām mārtyuñjayyoḥ mārtyuñjayīṣu

Compound mārtyuñjayi - mārtyuñjayī -

Adverb -mārtyuñjayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria