Declension table of ?mārttikāvatakā

Deva

FeminineSingularDualPlural
Nominativemārttikāvatakā mārttikāvatake mārttikāvatakāḥ
Vocativemārttikāvatake mārttikāvatake mārttikāvatakāḥ
Accusativemārttikāvatakām mārttikāvatake mārttikāvatakāḥ
Instrumentalmārttikāvatakayā mārttikāvatakābhyām mārttikāvatakābhiḥ
Dativemārttikāvatakāyai mārttikāvatakābhyām mārttikāvatakābhyaḥ
Ablativemārttikāvatakāyāḥ mārttikāvatakābhyām mārttikāvatakābhyaḥ
Genitivemārttikāvatakāyāḥ mārttikāvatakayoḥ mārttikāvatakānām
Locativemārttikāvatakāyām mārttikāvatakayoḥ mārttikāvatakāsu

Adverb -mārttikāvatakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria