Declension table of ?mārttikāvataka

Deva

NeuterSingularDualPlural
Nominativemārttikāvatakam mārttikāvatake mārttikāvatakāni
Vocativemārttikāvataka mārttikāvatake mārttikāvatakāni
Accusativemārttikāvatakam mārttikāvatake mārttikāvatakāni
Instrumentalmārttikāvatakena mārttikāvatakābhyām mārttikāvatakaiḥ
Dativemārttikāvatakāya mārttikāvatakābhyām mārttikāvatakebhyaḥ
Ablativemārttikāvatakāt mārttikāvatakābhyām mārttikāvatakebhyaḥ
Genitivemārttikāvatakasya mārttikāvatakayoḥ mārttikāvatakānām
Locativemārttikāvatake mārttikāvatakayoḥ mārttikāvatakeṣu

Compound mārttikāvataka -

Adverb -mārttikāvatakam -mārttikāvatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria