Declension table of ?mārtaṇḍaśataka

Deva

NeuterSingularDualPlural
Nominativemārtaṇḍaśatakam mārtaṇḍaśatake mārtaṇḍaśatakāni
Vocativemārtaṇḍaśataka mārtaṇḍaśatake mārtaṇḍaśatakāni
Accusativemārtaṇḍaśatakam mārtaṇḍaśatake mārtaṇḍaśatakāni
Instrumentalmārtaṇḍaśatakena mārtaṇḍaśatakābhyām mārtaṇḍaśatakaiḥ
Dativemārtaṇḍaśatakāya mārtaṇḍaśatakābhyām mārtaṇḍaśatakebhyaḥ
Ablativemārtaṇḍaśatakāt mārtaṇḍaśatakābhyām mārtaṇḍaśatakebhyaḥ
Genitivemārtaṇḍaśatakasya mārtaṇḍaśatakayoḥ mārtaṇḍaśatakānām
Locativemārtaṇḍaśatake mārtaṇḍaśatakayoḥ mārtaṇḍaśatakeṣu

Compound mārtaṇḍaśataka -

Adverb -mārtaṇḍaśatakam -mārtaṇḍaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria