Declension table of ?mārtaṇḍavedoddhāra

Deva

MasculineSingularDualPlural
Nominativemārtaṇḍavedoddhāraḥ mārtaṇḍavedoddhārau mārtaṇḍavedoddhārāḥ
Vocativemārtaṇḍavedoddhāra mārtaṇḍavedoddhārau mārtaṇḍavedoddhārāḥ
Accusativemārtaṇḍavedoddhāram mārtaṇḍavedoddhārau mārtaṇḍavedoddhārān
Instrumentalmārtaṇḍavedoddhāreṇa mārtaṇḍavedoddhārābhyām mārtaṇḍavedoddhāraiḥ mārtaṇḍavedoddhārebhiḥ
Dativemārtaṇḍavedoddhārāya mārtaṇḍavedoddhārābhyām mārtaṇḍavedoddhārebhyaḥ
Ablativemārtaṇḍavedoddhārāt mārtaṇḍavedoddhārābhyām mārtaṇḍavedoddhārebhyaḥ
Genitivemārtaṇḍavedoddhārasya mārtaṇḍavedoddhārayoḥ mārtaṇḍavedoddhārāṇām
Locativemārtaṇḍavedoddhāre mārtaṇḍavedoddhārayoḥ mārtaṇḍavedoddhāreṣu

Compound mārtaṇḍavedoddhāra -

Adverb -mārtaṇḍavedoddhāram -mārtaṇḍavedoddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria