Declension table of ?mārtaṇḍatilakasvāmin

Deva

MasculineSingularDualPlural
Nominativemārtaṇḍatilakasvāmī mārtaṇḍatilakasvāminau mārtaṇḍatilakasvāminaḥ
Vocativemārtaṇḍatilakasvāmin mārtaṇḍatilakasvāminau mārtaṇḍatilakasvāminaḥ
Accusativemārtaṇḍatilakasvāminam mārtaṇḍatilakasvāminau mārtaṇḍatilakasvāminaḥ
Instrumentalmārtaṇḍatilakasvāminā mārtaṇḍatilakasvāmibhyām mārtaṇḍatilakasvāmibhiḥ
Dativemārtaṇḍatilakasvāmine mārtaṇḍatilakasvāmibhyām mārtaṇḍatilakasvāmibhyaḥ
Ablativemārtaṇḍatilakasvāminaḥ mārtaṇḍatilakasvāmibhyām mārtaṇḍatilakasvāmibhyaḥ
Genitivemārtaṇḍatilakasvāminaḥ mārtaṇḍatilakasvāminoḥ mārtaṇḍatilakasvāminām
Locativemārtaṇḍatilakasvāmini mārtaṇḍatilakasvāminoḥ mārtaṇḍatilakasvāmiṣu

Compound mārtaṇḍatilakasvāmi -

Adverb -mārtaṇḍatilakasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria