Declension table of ?mārtaṇḍapratimā

Deva

FeminineSingularDualPlural
Nominativemārtaṇḍapratimā mārtaṇḍapratime mārtaṇḍapratimāḥ
Vocativemārtaṇḍapratime mārtaṇḍapratime mārtaṇḍapratimāḥ
Accusativemārtaṇḍapratimām mārtaṇḍapratime mārtaṇḍapratimāḥ
Instrumentalmārtaṇḍapratimayā mārtaṇḍapratimābhyām mārtaṇḍapratimābhiḥ
Dativemārtaṇḍapratimāyai mārtaṇḍapratimābhyām mārtaṇḍapratimābhyaḥ
Ablativemārtaṇḍapratimāyāḥ mārtaṇḍapratimābhyām mārtaṇḍapratimābhyaḥ
Genitivemārtaṇḍapratimāyāḥ mārtaṇḍapratimayoḥ mārtaṇḍapratimānām
Locativemārtaṇḍapratimāyām mārtaṇḍapratimayoḥ mārtaṇḍapratimāsu

Adverb -mārtaṇḍapratimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria