Declension table of ?mārtaṇḍamāhātmya

Deva

NeuterSingularDualPlural
Nominativemārtaṇḍamāhātmyam mārtaṇḍamāhātmye mārtaṇḍamāhātmyāni
Vocativemārtaṇḍamāhātmya mārtaṇḍamāhātmye mārtaṇḍamāhātmyāni
Accusativemārtaṇḍamāhātmyam mārtaṇḍamāhātmye mārtaṇḍamāhātmyāni
Instrumentalmārtaṇḍamāhātmyena mārtaṇḍamāhātmyābhyām mārtaṇḍamāhātmyaiḥ
Dativemārtaṇḍamāhātmyāya mārtaṇḍamāhātmyābhyām mārtaṇḍamāhātmyebhyaḥ
Ablativemārtaṇḍamāhātmyāt mārtaṇḍamāhātmyābhyām mārtaṇḍamāhātmyebhyaḥ
Genitivemārtaṇḍamāhātmyasya mārtaṇḍamāhātmyayoḥ mārtaṇḍamāhātmyānām
Locativemārtaṇḍamāhātmye mārtaṇḍamāhātmyayoḥ mārtaṇḍamāhātmyeṣu

Compound mārtaṇḍamāhātmya -

Adverb -mārtaṇḍamāhātmyam -mārtaṇḍamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria