Declension table of ?mārtaṇḍadīpikā

Deva

FeminineSingularDualPlural
Nominativemārtaṇḍadīpikā mārtaṇḍadīpike mārtaṇḍadīpikāḥ
Vocativemārtaṇḍadīpike mārtaṇḍadīpike mārtaṇḍadīpikāḥ
Accusativemārtaṇḍadīpikām mārtaṇḍadīpike mārtaṇḍadīpikāḥ
Instrumentalmārtaṇḍadīpikayā mārtaṇḍadīpikābhyām mārtaṇḍadīpikābhiḥ
Dativemārtaṇḍadīpikāyai mārtaṇḍadīpikābhyām mārtaṇḍadīpikābhyaḥ
Ablativemārtaṇḍadīpikāyāḥ mārtaṇḍadīpikābhyām mārtaṇḍadīpikābhyaḥ
Genitivemārtaṇḍadīpikāyāḥ mārtaṇḍadīpikayoḥ mārtaṇḍadīpikānām
Locativemārtaṇḍadīpikāyām mārtaṇḍadīpikayoḥ mārtaṇḍadīpikāsu

Adverb -mārtaṇḍadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria