Declension table of ?mārtaṇḍārcanacandrikā

Deva

FeminineSingularDualPlural
Nominativemārtaṇḍārcanacandrikā mārtaṇḍārcanacandrike mārtaṇḍārcanacandrikāḥ
Vocativemārtaṇḍārcanacandrike mārtaṇḍārcanacandrike mārtaṇḍārcanacandrikāḥ
Accusativemārtaṇḍārcanacandrikām mārtaṇḍārcanacandrike mārtaṇḍārcanacandrikāḥ
Instrumentalmārtaṇḍārcanacandrikayā mārtaṇḍārcanacandrikābhyām mārtaṇḍārcanacandrikābhiḥ
Dativemārtaṇḍārcanacandrikāyai mārtaṇḍārcanacandrikābhyām mārtaṇḍārcanacandrikābhyaḥ
Ablativemārtaṇḍārcanacandrikāyāḥ mārtaṇḍārcanacandrikābhyām mārtaṇḍārcanacandrikābhyaḥ
Genitivemārtaṇḍārcanacandrikāyāḥ mārtaṇḍārcanacandrikayoḥ mārtaṇḍārcanacandrikāṇām
Locativemārtaṇḍārcanacandrikāyām mārtaṇḍārcanacandrikayoḥ mārtaṇḍārcanacandrikāsu

Adverb -mārtaṇḍārcanacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria