Declension table of ?mārtaṇḍārcana

Deva

NeuterSingularDualPlural
Nominativemārtaṇḍārcanam mārtaṇḍārcane mārtaṇḍārcanāni
Vocativemārtaṇḍārcana mārtaṇḍārcane mārtaṇḍārcanāni
Accusativemārtaṇḍārcanam mārtaṇḍārcane mārtaṇḍārcanāni
Instrumentalmārtaṇḍārcanena mārtaṇḍārcanābhyām mārtaṇḍārcanaiḥ
Dativemārtaṇḍārcanāya mārtaṇḍārcanābhyām mārtaṇḍārcanebhyaḥ
Ablativemārtaṇḍārcanāt mārtaṇḍārcanābhyām mārtaṇḍārcanebhyaḥ
Genitivemārtaṇḍārcanasya mārtaṇḍārcanayoḥ mārtaṇḍārcanānām
Locativemārtaṇḍārcane mārtaṇḍārcanayoḥ mārtaṇḍārcaneṣu

Compound mārtaṇḍārcana -

Adverb -mārtaṇḍārcanam -mārtaṇḍārcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria