Declension table of ?mārkaṇḍeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativemārkaṇḍeśvaratīrtham mārkaṇḍeśvaratīrthe mārkaṇḍeśvaratīrthāni
Vocativemārkaṇḍeśvaratīrtha mārkaṇḍeśvaratīrthe mārkaṇḍeśvaratīrthāni
Accusativemārkaṇḍeśvaratīrtham mārkaṇḍeśvaratīrthe mārkaṇḍeśvaratīrthāni
Instrumentalmārkaṇḍeśvaratīrthena mārkaṇḍeśvaratīrthābhyām mārkaṇḍeśvaratīrthaiḥ
Dativemārkaṇḍeśvaratīrthāya mārkaṇḍeśvaratīrthābhyām mārkaṇḍeśvaratīrthebhyaḥ
Ablativemārkaṇḍeśvaratīrthāt mārkaṇḍeśvaratīrthābhyām mārkaṇḍeśvaratīrthebhyaḥ
Genitivemārkaṇḍeśvaratīrthasya mārkaṇḍeśvaratīrthayoḥ mārkaṇḍeśvaratīrthānām
Locativemārkaṇḍeśvaratīrthe mārkaṇḍeśvaratīrthayoḥ mārkaṇḍeśvaratīrtheṣu

Compound mārkaṇḍeśvaratīrtha -

Adverb -mārkaṇḍeśvaratīrtham -mārkaṇḍeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria