Declension table of ?mārkaṇḍeyī

Deva

FeminineSingularDualPlural
Nominativemārkaṇḍeyī mārkaṇḍeyyau mārkaṇḍeyyaḥ
Vocativemārkaṇḍeyi mārkaṇḍeyyau mārkaṇḍeyyaḥ
Accusativemārkaṇḍeyīm mārkaṇḍeyyau mārkaṇḍeyīḥ
Instrumentalmārkaṇḍeyyā mārkaṇḍeyībhyām mārkaṇḍeyībhiḥ
Dativemārkaṇḍeyyai mārkaṇḍeyībhyām mārkaṇḍeyībhyaḥ
Ablativemārkaṇḍeyyāḥ mārkaṇḍeyībhyām mārkaṇḍeyībhyaḥ
Genitivemārkaṇḍeyyāḥ mārkaṇḍeyyoḥ mārkaṇḍeyīnām
Locativemārkaṇḍeyyām mārkaṇḍeyyoḥ mārkaṇḍeyīṣu

Compound mārkaṇḍeyi - mārkaṇḍeyī -

Adverb -mārkaṇḍeyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria