Declension table of ?mārkaṇḍeyastotra

Deva

NeuterSingularDualPlural
Nominativemārkaṇḍeyastotram mārkaṇḍeyastotre mārkaṇḍeyastotrāṇi
Vocativemārkaṇḍeyastotra mārkaṇḍeyastotre mārkaṇḍeyastotrāṇi
Accusativemārkaṇḍeyastotram mārkaṇḍeyastotre mārkaṇḍeyastotrāṇi
Instrumentalmārkaṇḍeyastotreṇa mārkaṇḍeyastotrābhyām mārkaṇḍeyastotraiḥ
Dativemārkaṇḍeyastotrāya mārkaṇḍeyastotrābhyām mārkaṇḍeyastotrebhyaḥ
Ablativemārkaṇḍeyastotrāt mārkaṇḍeyastotrābhyām mārkaṇḍeyastotrebhyaḥ
Genitivemārkaṇḍeyastotrasya mārkaṇḍeyastotrayoḥ mārkaṇḍeyastotrāṇām
Locativemārkaṇḍeyastotre mārkaṇḍeyastotrayoḥ mārkaṇḍeyastotreṣu

Compound mārkaṇḍeyastotra -

Adverb -mārkaṇḍeyastotram -mārkaṇḍeyastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria