Declension table of ?mārkaṇḍeyasmṛti

Deva

FeminineSingularDualPlural
Nominativemārkaṇḍeyasmṛtiḥ mārkaṇḍeyasmṛtī mārkaṇḍeyasmṛtayaḥ
Vocativemārkaṇḍeyasmṛte mārkaṇḍeyasmṛtī mārkaṇḍeyasmṛtayaḥ
Accusativemārkaṇḍeyasmṛtim mārkaṇḍeyasmṛtī mārkaṇḍeyasmṛtīḥ
Instrumentalmārkaṇḍeyasmṛtyā mārkaṇḍeyasmṛtibhyām mārkaṇḍeyasmṛtibhiḥ
Dativemārkaṇḍeyasmṛtyai mārkaṇḍeyasmṛtaye mārkaṇḍeyasmṛtibhyām mārkaṇḍeyasmṛtibhyaḥ
Ablativemārkaṇḍeyasmṛtyāḥ mārkaṇḍeyasmṛteḥ mārkaṇḍeyasmṛtibhyām mārkaṇḍeyasmṛtibhyaḥ
Genitivemārkaṇḍeyasmṛtyāḥ mārkaṇḍeyasmṛteḥ mārkaṇḍeyasmṛtyoḥ mārkaṇḍeyasmṛtīnām
Locativemārkaṇḍeyasmṛtyām mārkaṇḍeyasmṛtau mārkaṇḍeyasmṛtyoḥ mārkaṇḍeyasmṛtiṣu

Compound mārkaṇḍeyasmṛti -

Adverb -mārkaṇḍeyasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria