Declension table of ?mārkaṇḍeyasaṃhitā

Deva

FeminineSingularDualPlural
Nominativemārkaṇḍeyasaṃhitā mārkaṇḍeyasaṃhite mārkaṇḍeyasaṃhitāḥ
Vocativemārkaṇḍeyasaṃhite mārkaṇḍeyasaṃhite mārkaṇḍeyasaṃhitāḥ
Accusativemārkaṇḍeyasaṃhitām mārkaṇḍeyasaṃhite mārkaṇḍeyasaṃhitāḥ
Instrumentalmārkaṇḍeyasaṃhitayā mārkaṇḍeyasaṃhitābhyām mārkaṇḍeyasaṃhitābhiḥ
Dativemārkaṇḍeyasaṃhitāyai mārkaṇḍeyasaṃhitābhyām mārkaṇḍeyasaṃhitābhyaḥ
Ablativemārkaṇḍeyasaṃhitāyāḥ mārkaṇḍeyasaṃhitābhyām mārkaṇḍeyasaṃhitābhyaḥ
Genitivemārkaṇḍeyasaṃhitāyāḥ mārkaṇḍeyasaṃhitayoḥ mārkaṇḍeyasaṃhitānām
Locativemārkaṇḍeyasaṃhitāyām mārkaṇḍeyasaṃhitayoḥ mārkaṇḍeyasaṃhitāsu

Adverb -mārkaṇḍeyasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria