Declension table of mārkaṇḍeyapurāṇa

Deva

NeuterSingularDualPlural
Nominativemārkaṇḍeyapurāṇam mārkaṇḍeyapurāṇe mārkaṇḍeyapurāṇāni
Vocativemārkaṇḍeyapurāṇa mārkaṇḍeyapurāṇe mārkaṇḍeyapurāṇāni
Accusativemārkaṇḍeyapurāṇam mārkaṇḍeyapurāṇe mārkaṇḍeyapurāṇāni
Instrumentalmārkaṇḍeyapurāṇena mārkaṇḍeyapurāṇābhyām mārkaṇḍeyapurāṇaiḥ
Dativemārkaṇḍeyapurāṇāya mārkaṇḍeyapurāṇābhyām mārkaṇḍeyapurāṇebhyaḥ
Ablativemārkaṇḍeyapurāṇāt mārkaṇḍeyapurāṇābhyām mārkaṇḍeyapurāṇebhyaḥ
Genitivemārkaṇḍeyapurāṇasya mārkaṇḍeyapurāṇayoḥ mārkaṇḍeyapurāṇānām
Locativemārkaṇḍeyapurāṇe mārkaṇḍeyapurāṇayoḥ mārkaṇḍeyapurāṇeṣu

Compound mārkaṇḍeyapurāṇa -

Adverb -mārkaṇḍeyapurāṇam -mārkaṇḍeyapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria