Declension table of ?mārkaṇḍeyadarśanastotra

Deva

NeuterSingularDualPlural
Nominativemārkaṇḍeyadarśanastotram mārkaṇḍeyadarśanastotre mārkaṇḍeyadarśanastotrāṇi
Vocativemārkaṇḍeyadarśanastotra mārkaṇḍeyadarśanastotre mārkaṇḍeyadarśanastotrāṇi
Accusativemārkaṇḍeyadarśanastotram mārkaṇḍeyadarśanastotre mārkaṇḍeyadarśanastotrāṇi
Instrumentalmārkaṇḍeyadarśanastotreṇa mārkaṇḍeyadarśanastotrābhyām mārkaṇḍeyadarśanastotraiḥ
Dativemārkaṇḍeyadarśanastotrāya mārkaṇḍeyadarśanastotrābhyām mārkaṇḍeyadarśanastotrebhyaḥ
Ablativemārkaṇḍeyadarśanastotrāt mārkaṇḍeyadarśanastotrābhyām mārkaṇḍeyadarśanastotrebhyaḥ
Genitivemārkaṇḍeyadarśanastotrasya mārkaṇḍeyadarśanastotrayoḥ mārkaṇḍeyadarśanastotrāṇām
Locativemārkaṇḍeyadarśanastotre mārkaṇḍeyadarśanastotrayoḥ mārkaṇḍeyadarśanastotreṣu

Compound mārkaṇḍeyadarśanastotra -

Adverb -mārkaṇḍeyadarśanastotram -mārkaṇḍeyadarśanastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria