Declension table of ?mārkaṇḍeyacarita

Deva

NeuterSingularDualPlural
Nominativemārkaṇḍeyacaritam mārkaṇḍeyacarite mārkaṇḍeyacaritāni
Vocativemārkaṇḍeyacarita mārkaṇḍeyacarite mārkaṇḍeyacaritāni
Accusativemārkaṇḍeyacaritam mārkaṇḍeyacarite mārkaṇḍeyacaritāni
Instrumentalmārkaṇḍeyacaritena mārkaṇḍeyacaritābhyām mārkaṇḍeyacaritaiḥ
Dativemārkaṇḍeyacaritāya mārkaṇḍeyacaritābhyām mārkaṇḍeyacaritebhyaḥ
Ablativemārkaṇḍeyacaritāt mārkaṇḍeyacaritābhyām mārkaṇḍeyacaritebhyaḥ
Genitivemārkaṇḍeyacaritasya mārkaṇḍeyacaritayoḥ mārkaṇḍeyacaritānām
Locativemārkaṇḍeyacarite mārkaṇḍeyacaritayoḥ mārkaṇḍeyacariteṣu

Compound mārkaṇḍeyacarita -

Adverb -mārkaṇḍeyacaritam -mārkaṇḍeyacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria