Declension table of ?mārjārīya

Deva

MasculineSingularDualPlural
Nominativemārjārīyaḥ mārjārīyau mārjārīyāḥ
Vocativemārjārīya mārjārīyau mārjārīyāḥ
Accusativemārjārīyam mārjārīyau mārjārīyān
Instrumentalmārjārīyeṇa mārjārīyābhyām mārjārīyaiḥ mārjārīyebhiḥ
Dativemārjārīyāya mārjārīyābhyām mārjārīyebhyaḥ
Ablativemārjārīyāt mārjārīyābhyām mārjārīyebhyaḥ
Genitivemārjārīyasya mārjārīyayoḥ mārjārīyāṇām
Locativemārjārīye mārjārīyayoḥ mārjārīyeṣu

Compound mārjārīya -

Adverb -mārjārīyam -mārjārīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria