Declension table of ?mārjāranyāya

Deva

MasculineSingularDualPlural
Nominativemārjāranyāyaḥ mārjāranyāyau mārjāranyāyāḥ
Vocativemārjāranyāya mārjāranyāyau mārjāranyāyāḥ
Accusativemārjāranyāyam mārjāranyāyau mārjāranyāyān
Instrumentalmārjāranyāyena mārjāranyāyābhyām mārjāranyāyaiḥ mārjāranyāyebhiḥ
Dativemārjāranyāyāya mārjāranyāyābhyām mārjāranyāyebhyaḥ
Ablativemārjāranyāyāt mārjāranyāyābhyām mārjāranyāyebhyaḥ
Genitivemārjāranyāyasya mārjāranyāyayoḥ mārjāranyāyānām
Locativemārjāranyāye mārjāranyāyayoḥ mārjāranyāyeṣu

Compound mārjāranyāya -

Adverb -mārjāranyāyam -mārjāranyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria