Declension table of ?mārjārakaṇṭha

Deva

MasculineSingularDualPlural
Nominativemārjārakaṇṭhaḥ mārjārakaṇṭhau mārjārakaṇṭhāḥ
Vocativemārjārakaṇṭha mārjārakaṇṭhau mārjārakaṇṭhāḥ
Accusativemārjārakaṇṭham mārjārakaṇṭhau mārjārakaṇṭhān
Instrumentalmārjārakaṇṭhena mārjārakaṇṭhābhyām mārjārakaṇṭhaiḥ mārjārakaṇṭhebhiḥ
Dativemārjārakaṇṭhāya mārjārakaṇṭhābhyām mārjārakaṇṭhebhyaḥ
Ablativemārjārakaṇṭhāt mārjārakaṇṭhābhyām mārjārakaṇṭhebhyaḥ
Genitivemārjārakaṇṭhasya mārjārakaṇṭhayoḥ mārjārakaṇṭhānām
Locativemārjārakaṇṭhe mārjārakaṇṭhayoḥ mārjārakaṇṭheṣu

Compound mārjārakaṇṭha -

Adverb -mārjārakaṇṭham -mārjārakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria