Declension table of ?mārjāragandhikā

Deva

FeminineSingularDualPlural
Nominativemārjāragandhikā mārjāragandhike mārjāragandhikāḥ
Vocativemārjāragandhike mārjāragandhike mārjāragandhikāḥ
Accusativemārjāragandhikām mārjāragandhike mārjāragandhikāḥ
Instrumentalmārjāragandhikayā mārjāragandhikābhyām mārjāragandhikābhiḥ
Dativemārjāragandhikāyai mārjāragandhikābhyām mārjāragandhikābhyaḥ
Ablativemārjāragandhikāyāḥ mārjāragandhikābhyām mārjāragandhikābhyaḥ
Genitivemārjāragandhikāyāḥ mārjāragandhikayoḥ mārjāragandhikānām
Locativemārjāragandhikāyām mārjāragandhikayoḥ mārjāragandhikāsu

Adverb -mārjāragandhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria