Declension table of ?mārjālya

Deva

NeuterSingularDualPlural
Nominativemārjālyam mārjālye mārjālyāni
Vocativemārjālya mārjālye mārjālyāni
Accusativemārjālyam mārjālye mārjālyāni
Instrumentalmārjālyena mārjālyābhyām mārjālyaiḥ
Dativemārjālyāya mārjālyābhyām mārjālyebhyaḥ
Ablativemārjālyāt mārjālyābhyām mārjālyebhyaḥ
Genitivemārjālyasya mārjālyayoḥ mārjālyānām
Locativemārjālye mārjālyayoḥ mārjālyeṣu

Compound mārjālya -

Adverb -mārjālyam -mārjālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria