Declension table of ?mārjālya

Deva

MasculineSingularDualPlural
Nominativemārjālyaḥ mārjālyau mārjālyāḥ
Vocativemārjālya mārjālyau mārjālyāḥ
Accusativemārjālyam mārjālyau mārjālyān
Instrumentalmārjālyena mārjālyābhyām mārjālyaiḥ
Dativemārjālyāya mārjālyābhyām mārjālyebhyaḥ
Ablativemārjālyāt mārjālyābhyām mārjālyebhyaḥ
Genitivemārjālyasya mārjālyayoḥ mārjālyānām
Locativemārjālye mārjālyayoḥ mārjālyeṣu

Compound mārjālya -

Adverb -mārjālyam -mārjālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria