Declension table of ?mārjālīya

Deva

NeuterSingularDualPlural
Nominativemārjālīyam mārjālīye mārjālīyāni
Vocativemārjālīya mārjālīye mārjālīyāni
Accusativemārjālīyam mārjālīye mārjālīyāni
Instrumentalmārjālīyena mārjālīyābhyām mārjālīyaiḥ
Dativemārjālīyāya mārjālīyābhyām mārjālīyebhyaḥ
Ablativemārjālīyāt mārjālīyābhyām mārjālīyebhyaḥ
Genitivemārjālīyasya mārjālīyayoḥ mārjālīyānām
Locativemārjālīye mārjālīyayoḥ mārjālīyeṣu

Compound mārjālīya -

Adverb -mārjālīyam -mārjālīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria