Declension table of ?mārivyasanavāraka

Deva

MasculineSingularDualPlural
Nominativemārivyasanavārakaḥ mārivyasanavārakau mārivyasanavārakāḥ
Vocativemārivyasanavāraka mārivyasanavārakau mārivyasanavārakāḥ
Accusativemārivyasanavārakam mārivyasanavārakau mārivyasanavārakān
Instrumentalmārivyasanavārakeṇa mārivyasanavārakābhyām mārivyasanavārakaiḥ mārivyasanavārakebhiḥ
Dativemārivyasanavārakāya mārivyasanavārakābhyām mārivyasanavārakebhyaḥ
Ablativemārivyasanavārakāt mārivyasanavārakābhyām mārivyasanavārakebhyaḥ
Genitivemārivyasanavārakasya mārivyasanavārakayoḥ mārivyasanavārakāṇām
Locativemārivyasanavārake mārivyasanavārakayoḥ mārivyasanavārakeṣu

Compound mārivyasanavāraka -

Adverb -mārivyasanavārakam -mārivyasanavārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria