Declension table of ?māritā

Deva

FeminineSingularDualPlural
Nominativemāritā mārite māritāḥ
Vocativemārite mārite māritāḥ
Accusativemāritām mārite māritāḥ
Instrumentalmāritayā māritābhyām māritābhiḥ
Dativemāritāyai māritābhyām māritābhyaḥ
Ablativemāritāyāḥ māritābhyām māritābhyaḥ
Genitivemāritāyāḥ māritayoḥ māritānām
Locativemāritāyām māritayoḥ māritāsu

Adverb -māritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria