Declension table of ?mārita

Deva

MasculineSingularDualPlural
Nominativemāritaḥ māritau māritāḥ
Vocativemārita māritau māritāḥ
Accusativemāritam māritau māritān
Instrumentalmāritena māritābhyām māritaiḥ māritebhiḥ
Dativemāritāya māritābhyām māritebhyaḥ
Ablativemāritāt māritābhyām māritebhyaḥ
Genitivemāritasya māritayoḥ māritānām
Locativemārite māritayoḥ māriteṣu

Compound mārita -

Adverb -māritam -māritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria