Declension table of ?mārgitā

Deva

FeminineSingularDualPlural
Nominativemārgitā mārgite mārgitāḥ
Vocativemārgite mārgite mārgitāḥ
Accusativemārgitām mārgite mārgitāḥ
Instrumentalmārgitayā mārgitābhyām mārgitābhiḥ
Dativemārgitāyai mārgitābhyām mārgitābhyaḥ
Ablativemārgitāyāḥ mārgitābhyām mārgitābhyaḥ
Genitivemārgitāyāḥ mārgitayoḥ mārgitānām
Locativemārgitāyām mārgitayoḥ mārgitāsu

Adverb -mārgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria