Declension table of ?mārgīyava

Deva

NeuterSingularDualPlural
Nominativemārgīyavam mārgīyave mārgīyavāṇi
Vocativemārgīyava mārgīyave mārgīyavāṇi
Accusativemārgīyavam mārgīyave mārgīyavāṇi
Instrumentalmārgīyaveṇa mārgīyavābhyām mārgīyavaiḥ
Dativemārgīyavāya mārgīyavābhyām mārgīyavebhyaḥ
Ablativemārgīyavāt mārgīyavābhyām mārgīyavebhyaḥ
Genitivemārgīyavasya mārgīyavayoḥ mārgīyavāṇām
Locativemārgīyave mārgīyavayoḥ mārgīyaveṣu

Compound mārgīyava -

Adverb -mārgīyavam -mārgīyavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria