Declension table of ?mārgaśira

Deva

MasculineSingularDualPlural
Nominativemārgaśiraḥ mārgaśirau mārgaśirāḥ
Vocativemārgaśira mārgaśirau mārgaśirāḥ
Accusativemārgaśiram mārgaśirau mārgaśirān
Instrumentalmārgaśireṇa mārgaśirābhyām mārgaśiraiḥ
Dativemārgaśirāya mārgaśirābhyām mārgaśirebhyaḥ
Ablativemārgaśirāt mārgaśirābhyām mārgaśirebhyaḥ
Genitivemārgaśirasya mārgaśirayoḥ mārgaśirāṇām
Locativemārgaśire mārgaśirayoḥ mārgaśireṣu

Compound mārgaśira -

Adverb -mārgaśiram -mārgaśirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria