Declension table of ?mārgayatha

Deva

MasculineSingularDualPlural
Nominativemārgayathaḥ mārgayathau mārgayathāḥ
Vocativemārgayatha mārgayathau mārgayathāḥ
Accusativemārgayatham mārgayathau mārgayathān
Instrumentalmārgayathena mārgayathābhyām mārgayathaiḥ mārgayathebhiḥ
Dativemārgayathāya mārgayathābhyām mārgayathebhyaḥ
Ablativemārgayathāt mārgayathābhyām mārgayathebhyaḥ
Genitivemārgayathasya mārgayathayoḥ mārgayathānām
Locativemārgayathe mārgayathayoḥ mārgayatheṣu

Compound mārgayatha -

Adverb -mārgayatham -mārgayathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria