Declension table of ?mārgavinodana

Deva

NeuterSingularDualPlural
Nominativemārgavinodanam mārgavinodane mārgavinodanāni
Vocativemārgavinodana mārgavinodane mārgavinodanāni
Accusativemārgavinodanam mārgavinodane mārgavinodanāni
Instrumentalmārgavinodanena mārgavinodanābhyām mārgavinodanaiḥ
Dativemārgavinodanāya mārgavinodanābhyām mārgavinodanebhyaḥ
Ablativemārgavinodanāt mārgavinodanābhyām mārgavinodanebhyaḥ
Genitivemārgavinodanasya mārgavinodanayoḥ mārgavinodanānām
Locativemārgavinodane mārgavinodanayoḥ mārgavinodaneṣu

Compound mārgavinodana -

Adverb -mārgavinodanam -mārgavinodanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria