Declension table of ?mārgavighna

Deva

MasculineSingularDualPlural
Nominativemārgavighnaḥ mārgavighnau mārgavighnāḥ
Vocativemārgavighna mārgavighnau mārgavighnāḥ
Accusativemārgavighnam mārgavighnau mārgavighnān
Instrumentalmārgavighnena mārgavighnābhyām mārgavighnaiḥ
Dativemārgavighnāya mārgavighnābhyām mārgavighnebhyaḥ
Ablativemārgavighnāt mārgavighnābhyām mārgavighnebhyaḥ
Genitivemārgavighnasya mārgavighnayoḥ mārgavighnānām
Locativemārgavighne mārgavighnayoḥ mārgavighneṣu

Compound mārgavighna -

Adverb -mārgavighnam -mārgavighnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria