Declension table of ?mārgavaśāyātā

Deva

FeminineSingularDualPlural
Nominativemārgavaśāyātā mārgavaśāyāte mārgavaśāyātāḥ
Vocativemārgavaśāyāte mārgavaśāyāte mārgavaśāyātāḥ
Accusativemārgavaśāyātām mārgavaśāyāte mārgavaśāyātāḥ
Instrumentalmārgavaśāyātayā mārgavaśāyātābhyām mārgavaśāyātābhiḥ
Dativemārgavaśāyātāyai mārgavaśāyātābhyām mārgavaśāyātābhyaḥ
Ablativemārgavaśāyātāyāḥ mārgavaśāyātābhyām mārgavaśāyātābhyaḥ
Genitivemārgavaśāyātāyāḥ mārgavaśāyātayoḥ mārgavaśāyātānām
Locativemārgavaśāyātāyām mārgavaśāyātayoḥ mārgavaśāyātāsu

Adverb -mārgavaśāyātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria