Declension table of ?mārgavaśāyāta

Deva

NeuterSingularDualPlural
Nominativemārgavaśāyātam mārgavaśāyāte mārgavaśāyātāni
Vocativemārgavaśāyāta mārgavaśāyāte mārgavaśāyātāni
Accusativemārgavaśāyātam mārgavaśāyāte mārgavaśāyātāni
Instrumentalmārgavaśāyātena mārgavaśāyātābhyām mārgavaśāyātaiḥ
Dativemārgavaśāyātāya mārgavaśāyātābhyām mārgavaśāyātebhyaḥ
Ablativemārgavaśāyātāt mārgavaśāyātābhyām mārgavaśāyātebhyaḥ
Genitivemārgavaśāyātasya mārgavaśāyātayoḥ mārgavaśāyātānām
Locativemārgavaśāyāte mārgavaśāyātayoḥ mārgavaśāyāteṣu

Compound mārgavaśāyāta -

Adverb -mārgavaśāyātam -mārgavaśāyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria