Declension table of ?mārgavaśānugā

Deva

FeminineSingularDualPlural
Nominativemārgavaśānugā mārgavaśānuge mārgavaśānugāḥ
Vocativemārgavaśānuge mārgavaśānuge mārgavaśānugāḥ
Accusativemārgavaśānugām mārgavaśānuge mārgavaśānugāḥ
Instrumentalmārgavaśānugayā mārgavaśānugābhyām mārgavaśānugābhiḥ
Dativemārgavaśānugāyai mārgavaśānugābhyām mārgavaśānugābhyaḥ
Ablativemārgavaśānugāyāḥ mārgavaśānugābhyām mārgavaśānugābhyaḥ
Genitivemārgavaśānugāyāḥ mārgavaśānugayoḥ mārgavaśānugānām
Locativemārgavaśānugāyām mārgavaśānugayoḥ mārgavaśānugāsu

Adverb -mārgavaśānugam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria