Declension table of ?mārgavaśānuga

Deva

NeuterSingularDualPlural
Nominativemārgavaśānugam mārgavaśānuge mārgavaśānugāni
Vocativemārgavaśānuga mārgavaśānuge mārgavaśānugāni
Accusativemārgavaśānugam mārgavaśānuge mārgavaśānugāni
Instrumentalmārgavaśānugena mārgavaśānugābhyām mārgavaśānugaiḥ
Dativemārgavaśānugāya mārgavaśānugābhyām mārgavaśānugebhyaḥ
Ablativemārgavaśānugāt mārgavaśānugābhyām mārgavaśānugebhyaḥ
Genitivemārgavaśānugasya mārgavaśānugayoḥ mārgavaśānugānām
Locativemārgavaśānuge mārgavaśānugayoḥ mārgavaśānugeṣu

Compound mārgavaśānuga -

Adverb -mārgavaśānugam -mārgavaśānugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria