Declension table of ?mārgavaśānuga

Deva

MasculineSingularDualPlural
Nominativemārgavaśānugaḥ mārgavaśānugau mārgavaśānugāḥ
Vocativemārgavaśānuga mārgavaśānugau mārgavaśānugāḥ
Accusativemārgavaśānugam mārgavaśānugau mārgavaśānugān
Instrumentalmārgavaśānugena mārgavaśānugābhyām mārgavaśānugaiḥ
Dativemārgavaśānugāya mārgavaśānugābhyām mārgavaśānugebhyaḥ
Ablativemārgavaśānugāt mārgavaśānugābhyām mārgavaśānugebhyaḥ
Genitivemārgavaśānugasya mārgavaśānugayoḥ mārgavaśānugānām
Locativemārgavaśānuge mārgavaśānugayoḥ mārgavaśānugeṣu

Compound mārgavaśānuga -

Adverb -mārgavaśānugam -mārgavaśānugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria